Sañskriteg

  Etimologiezh

Diwar सूनु (sūnu) « mab ».

  Anv-kadarn

Troad unander daouder liester
1 सूनुता
(sūnutā)
सूनुते
(sūnute)
सूनुताः
(sūnutāḥ)
2 सूनुताम्
(sūnutām)
सूनुते
(sūnute)
सूनुताः
(sūnutāḥ)
3 सूनुतया
(sūnutayā)
सूनुताभ्याम्
(sūnutābhyām)
सूनुताभिः
(sūnutābhiḥ)
4 सूनुतायै
(sūnutāyai)
सूनुताभ्याम्
(sūnutābhyām)
सूनुताभ्यः
(sūnutābhyaḥ)
5 सूनुतायाः
(sūnutāyāḥ)
सूनुताभ्याम्
(sūnutābhyām)
सूनुताभ्यः
(sūnutābhyaḥ)
6 सूनुतायाः
(sūnutāyāḥ)
सूनुतयोः
(sūnutayoḥ)
सूनुतानाम्
(sūnutānām)
7 सूनुतायाम्
(sūnutāyām)
सूनुतयोः
(sūnutayoḥ)
सूनुतासु
(sūnutāsu)
8 सूनुते
(sūnute)
सूनुते
(sūnute)
सूनुताः
(sūnutāḥ)

सूनुता (sūnutā) benel

  1. Stad a vab.